B 157-10 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/10
Title: Manthānabhairavatantra
Dimensions: 29.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/86
Remarks:
Reel No. B 157-10 Inventory No. 34946
Title Manthānabhairavatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p.110b, no. 4091
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 29.5 x 11.5 cm
Folios 4
Foliation figures in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 2/86
Manuscript Features
Scribe leave a few letters.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīvakrovāca || ||
athātaḥ saṃpravakṣ[y]āmi adhikārasya nirṇayam ||
yena vijñātamātreṇa mahāveśaḥ pravarttate || 1 ||
unmanāyā(!) padaprāpte manaś conmanatāṅgate ||
mathite cittacaitanye bhede manthānabhairave || 2 ||
ātmānaṃ bhairavākāraṃ vikalpamohavarjjitam ||
bhairavī bhairavākāraṃ sphuramtaṅ kiraṇākulam || 3 || (fol. 1v1–3)
End
yugānte piṅgalo nāma matantīśō mahābalaḥ ||
ājñādevoti ‥pīṭhe paṃcamaṃ siddhanāyakam || 53 ||
vyāpakan tu navātmānam anādiyugasaṃsthitam ||
kucandraśeṣa(!)rānandaṃ, candrapīṭhe jagadgurum ||54 ||
mitranāthādisiddho(!)ghaṃ candradvīpād vinirgatam ||
paścimaṃ siddhisaṃtāna pūrvasantānavarṇitam || 55 || (fol. 4r1–3)
Colophon
|| iti caturviṃśatisāhasre kādibhede parāṣaṭkāvatāre divyo(!)ghapadasiddhānāṃ yogam || rāma || rāma || (fol. 4r4)
Microfilm Details
Reel No. B 157/10
Date of Filming 12-11-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 01-09-2008
Bibliography