B 157-10 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/10
Title: Manthānabhairavatantra
Dimensions: 29.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/86
Remarks:


Reel No. B 157-10 Inventory No. 34946

Title Manthānabhairavatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.110b, no. 4091

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 29.5 x 11.5 cm

Folios 4

Foliation figures in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 2/86

Manuscript Features

Scribe leave a few letters.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīvakrovāca || ||

athātaḥ saṃpravakṣ[y]āmi adhikārasya nirṇayam ||

yena vijñātamātreṇa mahāveśaḥ pravarttate || 1 ||

unmanāyā(!) padaprāpte manaś conmanatāṅgate ||

mathite cittacaitanye bhede manthānabhairave || 2 ||

ātmānaṃ bhairavākāraṃ vikalpamohavarjjitam ||

bhairavī bhairavākāraṃ sphuramtaṅ kiraṇākulam || 3 || (fol. 1v1–3)

End

yugānte piṅgalo nāma matantīśō mahābalaḥ ||

ājñādevoti ‥pīṭhe paṃcamaṃ siddhanāyakam || 53 ||

vyāpakan tu navātmānam anādiyugasaṃsthitam ||

kucandraśeṣa(!)rānandaṃ, candrapīṭhe jagadgurum ||54 ||

mitranāthādisiddho(!)ghaṃ candradvīpād vinirgatam ||

paścimaṃ siddhisaṃtāna pūrvasantānavarṇitam || 55 || (fol. 4r1–3)

Colophon

|| iti caturviṃśatisāhasre kādibhede parāṣaṭkāvatāre divyo(!)ghapadasiddhānāṃ yogam || rāma || rāma || (fol. 4r4)

Microfilm Details

Reel No. B 157/10

Date of Filming 12-11-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 01-09-2008

Bibliography